Arāḍadarśano nāma dvādaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अराडदर्शनो नाम द्वादशः सर्गः

CANTO XII



tataḥ śamavihārasya

munerikṣvākucandramāḥ|

arāḍasyāśramaṃ bheje

vapuṣā pūrayanniva||1||



sa kālāmasagotreṇa

tenālokyaiva dūrataḥ|

uccaiḥ svāgatamityuktaḥ

samīpamupajagmivān||2||



tāvubhau nyāyataḥ pṛṣṭvā

dhātusāmyaṃ parasparam|

dāravyormedhyayorvṛṣyoḥ

śucau deśe niṣedatuḥ||3||



tamāsīnaṃ nṛpasutaṃ

so'bravīnmunisattamaḥ|

bahumānaviśālābhyāṃ

darśanābhyāṃ pibanniva||4||



viditaṃ me yathā saumya

niṣkrānto bhavanādasi|

chittvā snehamayaṃ pāśaṃ

pāśaṃ dṛpta iva dvipaḥ||5||



sarvathā dhṛtimaccaiva

prājñaṃ caiva manastava|

yastvaṃ prāptaḥ śriyaṃ tyaktvā

latāṃ viṣaphalāmiva||6||



nāścarya jīrṇavayaso

yajjagmuḥ pārthivā vanam|

apatyebhyaḥ śriyaṃ dattvā

bhuktocchiṣṭāmiva srajam||7||



idaṃ me matamāścaryaṃ

nave vayasi yadbhavān|

abhuktvaiva śriyaṃ prāptaḥ

sthito viṣayagocare||8||



tadvijñātumimaṃ dharma

paramaṃ bhājanaṃ bhavān|

jñānaplamavadhiṣṭhāya

śīghraṃ duḥkhārṇavaṃ tara||9||



śiṣye yadyapi vijñāte

śāstraṃ kālena varṇyate|

gāmbhīryādvyavasāyācca

na parīkṣyo bhavānmama||10||



iti vākyamarāḍasya

vijñāya sa nararṣabhaḥ|

babhūva paramaprītaḥ

provācottarameva ca||11||



viraktasyāpi yadidaṃ

saumukhyaṃ bhavataḥ param|

akṛtārtho'pyanenāsmi

kṛtārtha iva saṃprati||12||



didṛkṣuriva hi jyoti-

ryiyāsuriva daiśikam|

tvaddarśanamahaṃ manye

titīrṣuriva ca plavam||13||



tasmādarhasi tadvaktuṃ

vaktavyaṃ yadi manyase|

jarāmaraṇarogebhyo

yathāyaṃ parimucyate||14||



ityarāḍaḥ kumārasya

māhātmyādeva coditaḥ|

saṃkṣiptaṃ kathayāṃcakre

svasya śāstrasya niścayam||15||



śrūyatāmayamasmākaṃ

siddhāntaḥ śṛṇvatāṃ vara|

yathā bhavati saṃsāro

yathā caiva nivartate||16||



prakṛtiśca vikāraśca

janma mṛtyurjareva ca|

tattāvatsattvamituktaṃ

sthirasattva parehi tat||17||



tatra tu prakṛtiṃ nāma

viddhiṃ prakṛtikovida|

pañca bhūtānyahaṃkāraṃ

buddhimavyaktameva ca||18||



vikāra iti budhyasva

viṣayānindriyāṇi ca|

pāṇipādaṃ ca vādaṃ ca

pāyūpasthaṃ tathā manaḥ||19||



asya kṣetrasya vijñānā-

tkṣetrajña iti saṃjñi ca|

kṣetrajña iti cātmānaṃ

kathayantyātmacintakāḥ||20||



saśiṣyaḥ kapilaśceha

pratibuddha iti smṛtiḥ|

saputro'pratibuddhastu

prajāpatirihocyate||21||



jāyate jīryate caiva

bādhyate mriyate ca yat|

tadvyaktamiti vijñeya-

mavyaktaṃ tu viparyayāt||22||



ajñānaṃ karma tṛṣṇā ca

jñeyāḥ saṃsārahetavaḥ|

sthito'smiṃstritaye jantu-

statsattvaṃ nātivartate||23||



vipratyayādahaṃkārā-

tsaṃdehādabhisaṃplavāt|

aviśeṣānupāyābhyāṃ

saṅgādabhyavapātataḥ||24||



tatra vipratyayo nāma

viparītaṃ pravartate|

anyathā kurute kāryaṃ

mantavyaṃ manyate'nyathā||25||



bravīmyahamahaṃ vedmi

gacchāmyahamahaṃ sthitaḥ|

itīhaivamahaṃkāra-

stvanahaṃkāra vartate||26||



yastu bhāvānasaṃdigdhā-

nekībhāvena paśyati|

mṛtpiṇḍavadasaṃdeha

saṃdehaḥ sa ihocyate||27||



ya evāhaṃ sa evedaṃ

mano buddhiśca karma ca|

yaścaivaiṣa gaṇaḥ so'ha-

miti yaḥ so'bhisaṃplavaḥ||28||



aviśeṣaṃ viśeṣajña

pratibuddhāprabuddhayoḥ|

prakṛtīnāṃ ca yo veda

so'viśeṣa iti smṛtaḥ||29||



namaskāravaṣaṭkārau

prokṣaṇābhyukṣaṇādayaḥ|

anupāya iti prājñai-

rupāyajña praveditaḥ||30||



sajjate yena durmedhā

manovāgbuddhikarmabhiḥ|

viṣayeṣvanabhiṣvaṅga

so'bhiṣvaṅga iti smṛtaḥ||31||



mamedamahamasyeti

yadduḥkhamabhimanyate|

vijñeyo'bhyavapātaḥ sa

saṃsāre yena pātyate||32||



ityavidyāṃ hi vidvānsa

pañcaparvā samīhate|

tamo mohaṃ mahāmohaṃ

tāmisradvayameva ca||33||



tatrālasyaṃ tamo viddhi

mohaṃ mṛtyuṃ ca janma ca|

mahāmohastvasaṃmoha

kāma ityeva gamyatām||34||



yasmādatra ca bhūtāni

pramuhyanti mahāntyapi|

tasmādeṣa mahābāho

mahāmoha iti smṛtaḥ||35||



tāmisramiti cākrodha

krodhamevādhikurvate|

viṣādaṃ cāndhatāmisra-

maviṣāda pracakṣate||36||



anayāvidyayā bālaḥ

saṃyuktaḥ pañcaparvayā|

saṃsāre duḥkhabhūyiṣṭhe

janmasvabhiniṣicyate||37||



draṣṭā śrotā ca mantā ca

kāryakaraṇameva ca|

ahamityevamāgamya

saṃsāre parivartate||38||



ihaibhirhetubhirdhīman

janmastrotaḥ pravartate|

hetvabhāvātphalābhāva

iti vijñātumarhasi||39||



tatra samyaṅmatirvidyā-

nmokṣakāma catuṣṭayam|

pratibuddhāprabuddhau ca

vyaktamavyaktameva ca||40||



yathāvadetadvijñāya

kṣetrajño hi catuṣṭayam|

ājavaṃjavatāṃ hitvā

prāpnoti padamakṣaram||41||



ityartha brāhmaṇā loke

paramabrahmavādinaḥ|

brahmacarya carantīha

brāhmaṇānvāsayanti ca||42||



iti vākyamidaṃ śrutvā

munestasya nṛpātmajaḥ|

abhyupāyaṃ ca papraccha

padameva ca naiṣṭhikam||43||



brahmacaryamidaṃ caryaṃ

yathā yāvacca yatra ca|

dharmasyāsya ca paryantaṃ

bhavānvyākhyātumarhati||44||



ityarāḍo yathāśāstraṃ

vispaṣṭārtha samāsataḥ|

tamevānyena kalpena

dharmamasmai vyabhāṣata||45||



ayamādau gṛhānmuktvā

bhaikṣākaṃ liṅgamāśritaḥ|

samudācāravistīrṇa

śīlamādāya vartate||46||



saṃtoṣaṃ paramāsthāya

yena tena yatastataḥ|

viviktaṃ sevate vāsaṃ

nirdvandvaḥ śāstravitkṛtī||47||



tato rāgādbhayaṃ dṛṣṭvā

vairāgyācca paraṃ śivam|

nigṛhṇannindriyagrāmaṃ

yatate manasaḥ śame||48||



atho viviktaṃ kāmebhyo

vyāpādādibhya eva ca|

vivekajamavāpnoti

pūrvadhyānaṃ vitarkavat||49||



tacca dhyānasukhaṃ prāpya

tattadeva vitarkayān|

apūrvasukhalābhena

hriyate bāliśo janaḥ||50||



śamenaivaṃvidhenāyaṃ

kāmadveṣavigarhiṇā|

brahmalokamavāpnoti

paritoṣeṇa vañcitaḥ||51||



jñātvā vidvānvitarkāstu

manaḥsaṃkṣobhakārakān|

tadviyuktamavāpnoti

dhyānaṃ prītisukhānvitam||52||



hriyamāṇastayā prītyā

yo viśeṣaṃ na paśyati|

sthānaṃ bhāsvaramāpnoti

deveṣvābhāsvareṣu saḥ||53||



yastu prītisukhāttasmā-

dvivecayati mānasam|

tṛtīyaṃ labhate dhyānaṃ

sukhaṃ prītivivarjitam||54||



yastu tasminsukhe magno

na viśeṣāya yatnavān|

śubhakṛtsnaiḥ sa sāmānyaṃ

sukhaṃ prāpnoti daivataiḥ||55||



tādṛśaṃ sukhāmāsādya

yo na rajyatyupekṣakaḥ

caturtha dhyānamāpnoti

sukhaduḥkhavivarjitam||56||



tatra kecidvyavasyanti

mokṣa ityabhimāninaḥ|

sukhaduḥkhaparityāgā-

davyāpārācca cetasaḥ||57||



asya dhyānasya tu phalaṃ

samaṃ devairbṛhatphalaiḥ|

kathayanti bṛhatkālaṃ

bṛhatprajñāparīkṣakāḥ||58||



samādhervyutthitastasmād

dṛṣtvā doṣāṃścharīriṇām|

jñānamārohati prājñaḥ

śarīravinivṛttaye||59||



tatastaddhyānamutsṛjya

viśeṣe kṛtaniścayaḥ|

kāmebhya iva sa prājño

rūpādapi virajyate||60||



śarīre khāni yānyasmi-

ntānyādau parikalpayan|

ghaneṣvapi tato dravye-

ṣvākāśamadhimucyate||61||



ākāśagatamātmānaṃ

saṃkṣipya tvaparo budhaḥ|

tadevānantataḥ paśya-

nviśeṣamadhigacchati||62||



adhyātmakuśalastvanyo

nivartyātmānamātmanā|

kiṃcinnāstīti saṃpaśya-

nnākiṃcanya iti smṛtaḥ||63||



tato muñjādiṣīkeva

śakuniḥ pañjarādiva|

kṣetrajño niḥsṛto dehā-

nmukta ityabhidhīyate||64||



etattatparamaṃ brahma

nirliṅga dhruvamakṣaram|

yanmokṣa iti tattvajñāḥ

kathayanti manīṣiṇaḥ||65||



ityupāyaṃśca mokṣaśca

mayā saṃdarśitastava|

yadi jñātaṃ yadi ruci-

ryathāvatpratipadyatām||66||



jaigīṣavyo'tha janako

vṛddhaścaiva parāśaraḥ|

imaṃ panthānamāsādya

muktā hyanye ca mokṣiṇaḥ||67||



iti tasya sa tadvākyaṃ

gṛhītvā tu vicārya ca|

pūrvahetubalaprāptaḥ

pratyuttaramuvāca ha||68||



śrutaṃ jñānamidaṃ sūkṣmaṃ

parataḥ parataḥ śivam|

kṣetrajñasyāparityāgā-

davaimyetadanaiṣṭhikam||69||



vikāraprakṛtibhyo hi

kṣetrajñaṃ muktamapyaham|

manye prasavadharmāṇaṃ

bījadharmāṇameva ca||70||



viśuddho yadyapi hyātmā

nirmukta iti kalpyate|

bhūyaḥ pratyayasadbhāvā-

damuktaḥ sa bhaviṣyati||71||



ṛtubhūmyambuvirahā-

dyathā bījaṃ na rohati|

rohati pratyayaistaistai-

stadvatso'pi mato mama||72||



yatkarmājñānatṛṣṇānāṃ

tyāgānmokṣaśca kalpyate|

atyantastatparityāgaḥ

satyātmani na vidyate||73||



hitvā hitvā trayamidaṃ

viśeṣastūpalabhyate|

ātmanastu sthitiryatra

tatra sūkṣmamidaṃ trayam||74||



sūkṣmatvāccaiva doṣāṇā-

mavyāpārācca cetasaḥ|

dīrghatvādāyuṣaścaiva

mokṣastu parikalpyate||75||



ahaṃkāraparityāgo

yaścaiṣa parikalpyate|

satyātmani parityāgo

nāhaṃkārasya vidyate||76||



saṃkhyādibhiramuktaśca

nirguṇo na bhavatyayam|

tasmādasati nairguṇye

nāsya mokṣo'bhidhīyate||77||



guṇino hi guṇānāṃ ca

vyatireko na vidyate|

rūpoṣṇābhyāṃ virahito

na hyagnirupalabhyate||78||



prāgdehānna bhaveddehī

prāgguṇebhyastathā guṇī|

tasmādādau vimuktaḥ san

śarīrī badhyate punaḥ||79||



kṣetrajño viśarīraśca

jño vā syādajña eva vā|

yadi jño jñeyamasyāsti

jñeye sati na mucyate||80||



athājña iti siddho vaḥ

kalpitena kimātmanā|

vināpi hyātmanājñānaṃ

prasiddhaṃ kāṣṭhakuḍyavat||81||



parataḥ paratastyāgo

yasmāttu guṇavān smṛtaḥ|

tasmātsarvaparityāgā-

nmanye kṛtsnāṃ kṛtārthatām||82||



iti dharmamarāḍasya

viditvā na tutoṣa saḥ|

akṛtsnamiti vijñāya

tataḥ pratijagāma ha||83||



viśeṣamatha śuśrūṣu-

rudrakasyāśramaṃ yayau|

ātmagrāhācca tasyāpi

jagṛhe na sa darśanam||84||



saṃjñāsaṃjñitvayordoṣaṃ

jñātvā hi munirudrakaḥ|

ākiṃcanyātparaṃ lebhe-

'saṃjñāsaṃjñātmikāṃ gatim||85||



yasmāccālambane sūkṣme

saṃjñāsaṃjñe tataḥ param|

nāsaṃjñī naiva saṃjñīti

tasmāttatragataspṛhaḥ||86||



yataśca buddhistatraiva

sthitānyatrāpracāriṇī|

sūkṣmāpaṭvī tatastatra

nāsaṃjñitvaṃ na saṃjñitā||87||



yasmācca tadapi prāpya

punarāvartate jagat|

bodhisattvaḥ paraṃ prepsu-

stasmādudrakamatyajat||88||



tato hitvāśramaṃ tasya

śreyo'rthī kṛtaniścayaḥ|

bheje gayasya rājarṣe-

rnagarīsaṃjñamāśramam||89||



atha nairañjanātīre

śucau śuciparākramaḥ|

cakāra vāsamekānta-

vihārābhiratirmuniḥ||90||



āgatān tatra tatpūrva

pañcendriyavaśoddhatān|

tapaḥpravṛttān vratino

bhikṣūn pañca niraikṣata||91||



te copatastthurdṛṣṭvātra

bhikṣavastaṃ mumukṣavaḥ|

puṇyārjitadhanārogya-

mindriyārthā iveśvaram||92||



saṃpūjyamānastaiḥ pravhai-

rvinayādanuvartibhiḥ|

tadvaśasthāyibhiḥ śiṣyai-

rlolairmana ivendriyaiḥ||93||



mṛtyujanmāntakaraṇe

syādupāyo'yamityatha|

duṣkarāṇi samārebhe

tapāṃsyanaśanena saḥ||94||



upavāsavidhīnnaikān

kurvannaradurācarān|

varṣāṇi ṣaṭ śamaprepsu-

rakarotkārśyamātmanaḥ||95||



annakāleṣu caikaikaiḥ

sa kolatilataṇḍulaiḥ|

apārapārasaṃsāra-

pāraṃ prepsurapārayat||96||



dehādapacayastena

tapasā tasya yaḥ kṛtaḥ|

sa evopacayo bhūya-

stejasāsya kṛto'bhavat||97||



kṛśo'pyakṛśakīrtiśrī-

rlhādaṃ cakre'nyacakṣuṣām|

kumudānāmiva śara-

cchuklapakṣādicandramāḥ||98||



tvagasthiśeṣo niḥśeṣai-

rmedaḥpiśitaśoṇitaiḥ|

kṣīṇo'pyakṣīṇagāmbhīryaḥ

samudra iva sa vyabhāt||99||



atha kaṣṭatapaḥspaṣṭa-

vyarthakliṣṭatanurmuniḥ|

bhavabhīrurimāṃ cakre

buddhiṃ buddhatvakāṅkṣayā||100||



nāyaṃ dharmo virāgāya

na bodhāya na muktaye|

jambumūle mayā prāpto

yastadā sa vidhirdhruvaḥ||101||



na cāsau durbalenāptuṃ

śakyamityāgatādaraḥ|

śarīrabalavṛddhyartha-

midaṃ bhūyo'nvacintayat||102||



kṣutpipāsāśramaklāntaḥ

śramādasvasthamānasaḥ|

prāpnuyānmanasāvāpyaṃ

phalaṃ kathamanirvṛtaḥ||103||



nirvṛtiḥ prāpyate samyak

satatendriyatarpaṇāt|

saṃtarpitendriyatayā

manaḥsvāsthyamavāpyate ||104||



svasthaprasannamanasaḥ

samādhirupapadyate|

samādhiyuktacittasya

dhyānayogaḥ pravartate||105||



dhyānapravartanāddharmāḥ

prāpyante yairavāpyate|

durlabhaṃ śāntamajaraṃ

paraṃ tadamṛtaṃ padam||106||



tasmādāhāramūlo'ya-

mupāya itiniścayaḥ|

āhārakaraṇe dhīraḥ

kṛtvāmitamatirmatim||107||



snāto nairañjanātīrā-

duttatāra śanaiḥ kṛśaḥ|

bhaktyāvanataśākhāgrai-

rdattahastastaṭadrumaiḥ||108||



atha gopādhipasutā

daivatairabhicoditā|

udbhutahṛdayānandā

tatra nandabalāgamat||109||



sitaśaṅkhojjvalabhujā

nīlakambalavāsinī|

saphenamālānīlāmbu-

ryamuneva saridvarā||110||



sā śraddhāvardhitaprīti-

rvikasallocanotpalā|

śirasā praṇipatyainaṃ

grāhayāmāsa pāyasam||111||



kṛtvā tadupabhogena

prāptajanmaphalāṃ sa tām|

bodhiprāptau samartho'bhū-

tsaṃtarpitaṣaḍindriyaḥ||112||



paryāptāpyānamūrtiśca

sārdha svayaśasā muniḥ|

kāntidhairye babhāraikaḥ

śaśāṅkārṇavayordvayoḥ||113||



āvṛtta iti vijñāya

taṃ jahuḥ pañca bhikṣavaḥ|

manīṣiṇamivātmānaṃ

nirmuktaṃ pañca dhātavaḥ||114||



vyavasāyadvitīyo'tha

śādvalāstīrṇabhūtalam|

so'śvatthamūlaṃ prayayau

bodhāya kṛtaniścayaḥ||115||



tatastadānīṃ gajarājavikramaḥ

padasvanenānupamena bodhitaḥ|

mahāmunerāgatabodhiniścayo

jagāda kālo bhujagottamaḥ stutim||116||



yathā mune tvaccaraṇāvapīḍitā

muhurmuhurniṣṭanatīva medinī|

yathā ca te rājati sūryavatprabhā

dhrūvaṃ tvamiṣṭaṃ phalamadya bhokṣyase||117||



yathā bhramantyo divi cāṣapaṅktayaḥ

pradakṣiṇaṃ tvāṃ kamalākṣa kurvate|

yathā ca saumyā divi vānti vāyava-

stvamadya buddho niyataṃ bhaviṣyasi||118||



tato bhujaṅgapravareṇa saṃstuta-

stṛṇānyupādāya śucīni lāvakāt|

kṛtapratijño niṣasāda bodhaye

mahātarormūlamupāśritaḥ śuceḥ||119||



tataḥ sa paryaṅkamakampyamuttamaṃ

babandha suptoragabhogapiṇḍitam|

bhinadmi tāvadbhuvi naitadāsanaṃ

na yāmi yāvatkutakṛtyatāmiti||120||



tato yayurmadamatulāṃ divaukaso

vavāśire na mṛgagaṇā na pakṣiṇaḥ|

na sasvanurvanataravo'nilāhatāḥ

kṛtāsane bhagavati niścitātmani||121||



iti buddhacarite mahākāvye'rāḍadarśano

nāma dvādaśaḥ sargaḥ||12||